Original

मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः ।प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ॥ ५९ ॥

Segmented

मा क्रुधो भरत-श्रेष्ठ मा च शोके मनः कृथाः प्राणिनाम् इह सर्वेषाम् एषा निष्ठा युधिष्ठिर

Analysis

Word Lemma Parse
मा मा pos=i
क्रुधो क्रुध् pos=v,p=2,n=s,l=lun_unaug
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मा मा pos=i
pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
इह इह pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एषा एतद् pos=n,g=f,c=1,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s