Original

वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ ।तवैव कारणाद्रक्षो निहतं तात संयुगे ॥ ५८ ॥

Segmented

वासवीम् कारणम् कृत्वा कालेन अपहतः हि असौ ते एव कारणाद् रक्षो निहतम् तात संयुगे

Analysis

Word Lemma Parse
वासवीम् वासव pos=a,g=f,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
कालेन काल pos=n,g=m,c=3,n=s
अपहतः अपहन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
कारणाद् कारण pos=n,g=n,c=5,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s