Original

ततो भवेत्ते व्यसनं घोरं भरतसत्तम ।दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ॥ ५७ ॥

Segmented

ततो भवेत् ते व्यसनम् घोरम् भरत-सत्तम दिष्ट्या रक्षो हतम् युद्धे सूतपुत्रेण मानद

Analysis

Word Lemma Parse
ततो ततस् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ते त्वद् pos=n,g=,c=6,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
रक्षो रक्षस् pos=n,g=n,c=1,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
मानद मानद pos=a,g=m,c=8,n=s