Original

न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ ।सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ॥ ५५ ॥

Segmented

न च अगात् द्वैरथम् जिष्णुः दिष्ट्या तम् भरत-ऋषभ सृजेताम् स्पर्धिनः एतौ दिव्यानि अस्त्राणि सर्वशः

Analysis

Word Lemma Parse
pos=i
pos=i
अगात् गा pos=v,p=3,n=s,l=lun
द्वैरथम् द्वैरथ pos=n,g=n,c=2,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सृजेताम् सृज् pos=v,p=3,n=d,l=vidhilin
स्पर्धिनः स्पर्धिन् pos=a,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i