Original

कर्णमासाद्य संग्रामे दिष्ट्या जीवति फल्गुनः ।सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ॥ ५४ ॥

Segmented

कर्णम् आसाद्य संग्रामे दिष्ट्या जीवति फल्गुनः सव्यसाचिन्-वध-आकाङ्क्षी शक्तिम् रक्षितवान् हि सः

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
संग्रामे संग्राम pos=n,g=m,c=7,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
सव्यसाचिन् सव्यसाचिन् pos=n,comp=y
वध वध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
रक्षितवान् रक्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s