Original

तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया ।शोकोपहतसंकल्पं दह्यमानमिवाग्निना ।अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥ ५३ ॥

Segmented

तम् दृष्ट्वा सहसा यान्तम् सूतपुत्र-जिघांसया शोक-उपहत-संकल्पम् दह्यमानम् इव अग्निना अभिगम्य अब्रवीत् व्यासो धर्मपुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
सहसा सहसा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
सूतपुत्र सूतपुत्र pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
शोक शोक pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
दह्यमानम् दह् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अग्निना अग्नि pos=n,g=m,c=3,n=s
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
व्यासो व्यास pos=n,g=m,c=1,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s