Original

एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् ।दूरं च यातं राजानमन्वगच्छज्जनार्दनः ॥ ५२ ॥

Segmented

एवम् उक्त्वा हृषीकेशः शीघ्रम् अश्वान् अचोदयत् दूरम् च यातम् राजानम् अन्वगच्छत् जनार्दनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
दूरम् दूरम् pos=i
pos=i
यातम् या pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s