Original

ततोऽब्रवीन्महाबाहुर्वासुदेवो धनंजयम् ।एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः ।जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥ ५१ ॥

Segmented

ततो अब्रवीत् महा-बाहुः वासुदेवो धनंजयम् जिघांसुः सूतपुत्रस्य तस्य उपेक्षा न युज्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उपेक्षा उपेक्षा pos=n,g=f,c=1,n=s
pos=i
युज्यते युज् pos=v,p=3,n=s,l=lat