Original

ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः ।पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥ ५० ॥

Segmented

ततो भेरीः समाजघ्नुः शङ्खान् दध्मुः च दंशिताः पाञ्चालाः पाण्डवाः च एव युधिष्ठिर-पुरोगमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भेरीः भेरी pos=n,g=f,c=2,n=p
समाजघ्नुः समाहन् pos=v,p=3,n=p,l=lit
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
pos=i
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p