Original

प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा ।शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ॥ ५ ॥

Segmented

प्रभात-मात्रे श्वोभूते केशवाय अर्जुनाय वा शक्तिः एषा विमोक्तव्या कर्ण कर्ण इति नित्यशः

Analysis

Word Lemma Parse
प्रभात प्रभात pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
केशवाय केशव pos=n,g=m,c=4,n=s
अर्जुनाय अर्जुन pos=n,g=m,c=4,n=s
वा वा pos=i
शक्तिः शक्ति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
विमोक्तव्या विमुच् pos=va,g=f,c=1,n=s,f=krtya
कर्ण कर्ण pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
इति इति pos=i
नित्यशः नित्यशस् pos=i