Original

ततो रथसहस्रेण गजानां च शतैस्त्रिभिः ।वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः ।वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ॥ ४९ ॥

Segmented

ततो रथ-सहस्रेण गजानाम् च शतैः त्रिभिः वाजिभिः पञ्च-साहस्रैः त्रि-साहस्रैः प्रभद्रकैः वृतः शिखण्डी त्वरितो राजानम् पृष्ठतो ऽन्वयात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथ रथ pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
शतैः शत pos=n,g=n,c=3,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
पञ्च पञ्चन् pos=n,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
त्रि त्रि pos=n,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
प्रभद्रकैः प्रभद्रक pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽन्वयात् अनुया pos=v,p=3,n=s,l=lun