Original

अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः ।ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ।भीमसेनो महाबाहुर्द्रोणानीकेन संगतः ॥ ४७ ॥

Segmented

अवश्यम् तु मया कार्यः सूतपुत्रस्य निग्रहः ततो यास्यामि अहम् वीर स्वयम् कर्ण-जिघांसया भीमसेनो महा-बाहुः द्रोण-अनीकेन संगतः

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
निग्रहः निग्रह pos=n,g=m,c=1,n=s
ततो ततस् pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
कर्ण कर्ण pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part