Original

यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः ।तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥ ४६ ॥

Segmented

यत्र वध्यो भवेद् द्रोणः सूतपुत्रः च स अनुगः तत्र अवधीत् महा-बाहुः सैन्धवम् दूर-वासिनम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
दूर दूर pos=a,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s