Original

यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः ।द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ॥ ४४ ॥

Segmented

यदि शत्रु-वधे न्याय्यो भवेत् कर्तुम् च पाण्डवैः द्रोण-कर्णौ रणे पूर्वम् हन् इति मे मतिः

Analysis

Word Lemma Parse
यदि यदि pos=i
शत्रु शत्रु pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
न्याय्यो न्याय्य pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कर्तुम् कृ pos=vi
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
पूर्वम् पूर्वम् pos=i
हन् हन् pos=va,g=m,c=1,n=d,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s