Original

व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् ।अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी ।तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥ ४२ ॥

Segmented

व्यसने वर्तमानस्य कृतवर्मा नृशंस-वत् अश्वाञ् जघान सहसा तथा उभौ पार्ष्णिसारथी तथा इतरे महा-इष्वासाः सौभद्रम् युधि अपातयन्

Analysis

Word Lemma Parse
व्यसने व्यसन pos=n,g=n,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
नृशंस नृशंस pos=a,comp=y
वत् वत् pos=i
अश्वाञ् अश्व pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d
तथा तथा pos=i
इतरे इतर pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
अपातयन् पातय् pos=v,p=3,n=p,l=lan