Original

उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् ।व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ॥ ४१ ॥

Segmented

उपदिष्टो वध-उपायः कर्णस्य गुरुणा स्वयम् व्यायम् च खड्गेन द्विधा खड्गम् चकार ह

Analysis

Word Lemma Parse
उपदिष्टो उपदिश् pos=va,g=m,c=1,n=s,f=part
वध वध pos=n,comp=y
उपायः उपाय pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i
व्यायम् व्यायम् pos=va,g=m,c=6,n=s,f=part
pos=i
खड्गेन खड्ग pos=n,g=m,c=3,n=s
द्विधा द्विधा pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i