Original

निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना ।निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥ ४० ॥

Segmented

निरुद्धाः च वयम् सर्वे सैन्धवेन दुरात्मना निमित्तम् अभवद् द्रोणः स पुत्रः तत्र कर्मणि

Analysis

Word Lemma Parse
निरुद्धाः निरुध् pos=va,g=m,c=1,n=p,f=part
pos=i
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सैन्धवेन सैन्धव pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s