Original

संजय उवाच ।संग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते ।रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥ ४ ॥

Segmented

संजय उवाच संग्रामाद् विनिवृत्तानाम् सर्वेषाम् नो विशाम् पते रात्रौ कुरु-कुल-श्रेष्ठ मन्त्रो ऽयम् समजायत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
विनिवृत्तानाम् विनिवृत् pos=va,g=m,c=6,n=p,f=part
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नो मद् pos=n,g=,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan