Original

यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः ।नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥ ३९ ॥

Segmented

यदा अभिमन्युः निहतो धार्तराष्ट्रैः दुरात्मभिः न आसीत् तत्र रणे कृष्ण सव्यसाची महा-रथः

Analysis

Word Lemma Parse
यदा यदा pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
रणे रण pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s