Original

कथमस्मासु जीवत्सु त्वयि चैव जनार्दन ।हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण संगतः ॥ ३७ ॥

Segmented

कथम् अस्मासु जीवत्सु त्वयि च एव जनार्दन हैडिम्बः प्राप्तः मृत्युम् सूतपुत्रेण संगतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
जीवत्सु जीव् pos=va,g=m,c=7,n=p,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
एव एव pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part