Original

एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः ।निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥ ३६ ॥

Segmented

एष द्रोणः च कर्णः च राजा च एव सुयोधनः निहत्य राक्षसम् युद्धे हृष्टा नर्दन्ति संयुगे

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
नर्दन्ति नर्द् pos=v,p=3,n=p,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s