Original

अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव ।चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ॥ ३५ ॥

Segmented

अनादृत्य बलम् बाह्वोः भीमसेनस्य माधव चित्र-अस्त्र-ताम् च पार्थस्य विक्रमन्ते स्म कौरवाः

Analysis

Word Lemma Parse
अनादृत्य अनादृत्य pos=i
बलम् बल pos=n,g=n,c=2,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
चित्र चित्र pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विक्रमन्ते विक्रम् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p