Original

निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् ।गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ॥ ३४ ॥

Segmented

निशीथे पाण्डवम् सैन्यम् आभ्याम् पश्य प्रमर्दितम् गजाभ्याम् इव मत्ताभ्याम् यथा नड-वनम् महत्

Analysis

Word Lemma Parse
निशीथे निशीथ pos=n,g=m,c=7,n=s
पाण्डवम् पाण्डव pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
आभ्याम् इदम् pos=n,g=m,c=3,n=d
पश्य पश् pos=v,p=2,n=s,l=lot
प्रमर्दितम् प्रमर्दय् pos=va,g=n,c=2,n=s,f=part
गजाभ्याम् गज pos=n,g=m,c=3,n=d
इव इव pos=i
मत्ताभ्याम् मद् pos=va,g=m,c=3,n=d,f=part
यथा यथा pos=i
नड नड pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s