Original

पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः ।द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ॥ ३३ ॥

Segmented

पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः द्रोण-कर्णौ च संयत्तौ पश्य युद्धे महा-रथा

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
द्राव्यमाणानि द्रावय् pos=va,g=n,c=2,n=p,f=part
कौरवैः कौरव pos=n,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
कर्णौ कर्ण pos=n,g=m,c=2,n=d
pos=i
संयत्तौ संयत् pos=va,g=m,c=2,n=d,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
युद्धे युद्ध pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d