Original

भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे ।येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ॥ ३२ ॥

Segmented

भक्तः च मे महा-बाहुः प्रियो अस्य अहम् प्रियः च मे येन विन्दामि वार्ष्णेय कश्मलम् शोक-तापितः

Analysis

Word Lemma Parse
भक्तः भक्त pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
येन येन pos=i
विन्दामि विद् pos=v,p=1,n=s,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
शोक शोक pos=n,comp=y
तापितः तापय् pos=va,g=m,c=1,n=s,f=part