Original

स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन ।सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥ ३१ ॥

Segmented

स्वभावाद् या च मे प्रीतिः सहदेवे जनार्दन सा एव मे द्विगुणा प्रीती राक्षस-इन्द्रे घटोत्कचे

Analysis

Word Lemma Parse
स्वभावाद् स्वभाव pos=n,g=m,c=5,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
सहदेवे सहदेव pos=n,g=m,c=7,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
द्विगुणा द्विगुण pos=a,g=f,c=1,n=s
प्रीती प्रीति pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s