Original

आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो ।मदर्थं दुष्करं कर्म कृतं तेन महात्मना ॥ ३० ॥

Segmented

आरम्भात् च एव युद्धानाम् यद् एष कृतवान् प्रभो मद्-अर्थम् दुष्करम् कर्म कृतम् तेन महात्मना

Analysis

Word Lemma Parse
आरम्भात् आरम्भ pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
युद्धानाम् युद्ध pos=n,g=n,c=6,n=p
यद् यद् pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s