Original

सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा ।न देवकीसुते मुक्ता फल्गुने वापि संजय ॥ ३ ॥

Segmented

सा किमर्थम् न कर्णेन प्रवृत्ते समरे पुरा न देवकी-सुते मुक्ता फल्गुने वा अपि संजय

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
किमर्थम् किमर्थम् pos=i
pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
pos=i
देवकी देवकी pos=n,comp=y
सुते सुत pos=n,g=m,c=7,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
फल्गुने फल्गुन pos=n,g=m,c=7,n=s
वा वा pos=i
अपि अपि pos=i
संजय संजय pos=n,g=m,c=8,n=s