Original

अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् ।असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ।उषितश्च सहास्माभिर्यावन्नासीद्धनंजयः ॥ २८ ॥

Segmented

अस्त्र-हेतोः गतम् ज्ञात्वा पाण्डवम् श्वेतवाहनम् असौ कृष्ण महा-इष्वासः काम्यके माम् उपस्थितः उषितः च सह अस्माभिः यावत् न आसीत् धनंजयः

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
श्वेतवाहनम् श्वेतवाहन pos=n,g=m,c=2,n=s
असौ अदस् pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
काम्यके काम्यक pos=n,g=m,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
उषितः वस् pos=va,g=m,c=1,n=s,f=part
pos=i
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
यावत् यावत् pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s