Original

अस्माकं हि वनस्थानां हैडिम्बेन महात्मना ।बालेनापि सता तेन कृतं साह्यं जनार्दन ॥ २७ ॥

Segmented

अस्माकम् हि वन-स्थानाम् हैडिम्बेन महात्मना बालेन अपि सता तेन कृतम् साह्यम् जनार्दन

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
हि हि pos=i
वन वन pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
हैडिम्बेन हैडिम्ब pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
बालेन बाल pos=n,g=m,c=3,n=s
अपि अपि pos=i
सता अस् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
साह्यम् साह्य pos=n,g=n,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s