Original

विदिता ते महाबाहो धर्माणां परमा गतिः ।ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥ २६ ॥

Segmented

विदिता ते महा-बाहो धर्माणाम् परमा गतिः ब्रह्महत्या-फलम् तस्य यः कृतम् न अवबुध्यते

Analysis

Word Lemma Parse
विदिता विद् pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
कृतम् कृत pos=n,g=n,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat