Original

श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः ।विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥ २५ ॥

Segmented

श्रुत्वा कृष्णस्य वचनम् धर्मराजो युधिष्ठिरः विमृज्य नेत्रे पाणिभ्याम् कृष्णम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
विमृज्य विमृज् pos=vi
नेत्रे नेत्र pos=n,g=n,c=2,n=d
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan