Original

उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो ।त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥ २४ ॥

Segmented

उत्तिष्ठ राजन् युध्यस्व वह गुर्वीम् धुरम् विभो त्वयि वैक्लव्यम् आपन्ने संशयो विजये भवेत्

Analysis

Word Lemma Parse
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
वह वह् pos=v,p=2,n=s,l=lot
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=2,n=s
आपन्ने आपद् pos=va,g=m,c=7,n=s,f=part
संशयो संशय pos=n,g=m,c=1,n=s
विजये विजय pos=n,g=m,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin