Original

तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् ।मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ।वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥ २३ ॥

Segmented

तम् तथा व्यथितम् दृष्ट्वा कृष्णो वचनम् अब्रवीत् मा व्यथाम् कुरु कौन्तेय न एतत् त्वे उपपद्यते वैक्लव्यम् भरत-श्रेष्ठ यथा प्राकृत-पूरुषे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
व्यथितम् व्यथ् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मा मा pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यथा यथा pos=i
प्राकृत प्राकृत pos=a,comp=y
पूरुषे पूरुष pos=n,g=m,c=7,n=s