Original

एवं भीमं समादिश्य स्वरथे समुपाविशत् ।अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः ।कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ॥ २२ ॥

Segmented

एवम् भीमम् समादिश्य स्व-रथे समुपाविशत् अश्रु-पूर्ण-मुखः राजा निःश्वस् च पुनः पुनः कश्मलम् प्राविशद् घोरम् दृष्ट्वा कर्णस्य विक्रमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
समादिश्य समादिस् pos=vi
स्व स्व pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
समुपाविशत् समुपविश् pos=v,p=3,n=s,l=lan
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखः मुख pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निःश्वस् निःश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s