Original

आपतत्सु च वेगेन वध्यमाने बलेऽपि च ।विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥ २० ॥

Segmented

आपतत्सु च वेगेन वध्यमाने बले ऽपि च विगाढायाम् रजन्याम् च राजा दैन्यम् परम् गतः

Analysis

Word Lemma Parse
आपतत्सु आपत् pos=va,g=m,c=7,n=p,f=part
pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
pos=i
विगाढायाम् विगाह् pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part