Original

यदाजानीत तां शक्तिमेकघ्नीं सततं रणे ।अनिवार्यामसह्यां च देवैरपि सवासवैः ॥ २ ॥

Segmented

यद् आजानीत ताम् शक्तिम् एक-घ्नीम् सततम् रणे अनिवार्याम् असह्याम् च देवैः अपि स वासवैः

Analysis

Word Lemma Parse
यद् यत् pos=i
आजानीत आज्ञा pos=v,p=2,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
घ्नीम् घ्न pos=a,g=f,c=2,n=s
सततम् सततम् pos=i
रणे रण pos=n,g=m,c=7,n=s
अनिवार्याम् अनिवार्य pos=a,g=f,c=2,n=s
असह्याम् असह्य pos=a,g=f,c=2,n=s
pos=i
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p