Original

संजय उवाच ।हते घटोत्कचे राजन्कर्णेन निशि राक्षसे ।प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥ १९ ॥

Segmented

संजय उवाच हते घटोत्कचे राजन् कर्णेन निशि राक्षसे प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
निशि निश् pos=n,g=f,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
प्रणदत्सु प्रणद् pos=va,g=m,c=7,n=p,f=part
pos=i
हृष्टेषु हृष् pos=va,g=m,c=7,n=p,f=part
तावकेषु तावक pos=a,g=m,c=7,n=p
युयुत्सुषु युयुत्सु pos=a,g=m,c=7,n=p