Original

सिन्धुराजवधेनेमे घटोत्कचवधेन ते ।अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि ॥ १८ ॥

Segmented

सिन्धुराज-वधेन इमे घटोत्कच-वधेन ते अमर्षिताः सु संक्रुद्धाः रणम् चक्रुः कथम् निशि

Analysis

Word Lemma Parse
सिन्धुराज सिन्धुराज pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
इमे इदम् pos=n,g=m,c=1,n=p
घटोत्कच घटोत्कच pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
अमर्षिताः अमर्षित pos=a,g=m,c=1,n=p
सु सु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
रणम् रण pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
कथम् कथम् pos=i
निशि निश् pos=n,g=f,c=7,n=s