Original

आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः ।द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ॥ १६ ॥

Segmented

आचार्यम् ये च ते ऽरक्षन् दुर्योधन-पुरोगमाः द्रौणि-कर्ण-कृपाः तात ते अपि अकुर्वन् किम् आहवे

Analysis

Word Lemma Parse
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽरक्षन् रक्ष् pos=v,p=3,n=p,l=lan
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
द्रौणि द्रौणि pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
कृपाः कृप pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
किम् pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s