Original

जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् ।कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥ १५ ॥

Segmented

जृम्भमाणम् इव व्याघ्रम् व्यात्त-आननम् इव अन्तकम् कथम् प्रत्युद्ययुः द्रोणम् अस्यन्तम् पाण्डु-सृञ्जयाः

Analysis

Word Lemma Parse
जृम्भमाणम् जृम्भ् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p