Original

सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च ।अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥ १४ ॥

Segmented

सौमदत्तेः वधाद् द्रोणम् आयस्तम् सैन्धवस्य च अमर्षात् जीवितम् त्यक्त्वा गाहमानम् वरूथिनीम्

Analysis

Word Lemma Parse
सौमदत्तेः सौमदत्ति pos=n,g=m,c=6,n=s
वधाद् वध pos=n,g=m,c=5,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आयस्तम् आयस् pos=va,g=m,c=2,n=s,f=part
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
pos=i
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
गाहमानम् गाह् pos=va,g=m,c=2,n=s,f=part
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s