Original

ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः ।सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥ १३ ॥

Segmented

ये च ते ऽभ्यद्रवन् द्रोणम् व्यूढ-अनीकाः प्रहारिणः सृञ्जयाः सह पाञ्चालैः ते अपि अकुर्वन् कथम् रणम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
सह सह pos=i
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
कथम् कथम् pos=i
रणम् रण pos=n,g=m,c=2,n=s