Original

भूय एव तु मे शंस यथा युद्धमवर्तत ।कुरूणां पाण्डवानां च हैडिम्बे निहते तदा ॥ १२ ॥

Segmented

भूय एव तु मे शंस यथा युद्धम् अवर्तत कुरूणाम् पाण्डवानाम् च हैडिम्बे निहते तदा

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
हैडिम्बे हैडिम्ब pos=n,g=m,c=7,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i