Original

कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः ।अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥ ११ ॥

Segmented

कर्णः च मम पुत्राः च सर्वे च अन्ये च पार्थिवाः अनेन दुष्प्रणीतेन गता वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
अनेन इदम् pos=n,g=m,c=3,n=s
दुष्प्रणीतेन दुष्प्रणीत pos=a,g=m,c=3,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s