Original

धृतराष्ट्र उवाच ।दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च ।गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥ १० ॥

Segmented

धृतराष्ट्र उवाच दैवेन एव हता यूयम् स्व-बुद्ध्या केशवस्य च गता हि वासवी हत्वा तृण-भूतम् घटोत्कचम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दैवेन दैव pos=n,g=n,c=3,n=s
एव एव pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
यूयम् त्वद् pos=n,g=,c=1,n=p
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
वासवी वासवी pos=n,g=f,c=1,n=s
हत्वा हन् pos=vi
तृण तृण pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s