Original

धृतराष्ट्र उवाच ।कर्णदुर्योधनादीनां शकुनेः सौबलस्य च ।अपनीतं महत्तात तव चैव विशेषतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच कर्ण-दुर्योधन-आदीनाम् शकुनेः सौबलस्य च अपनीतम् महत् तात तव च एव विशेषतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्ण कर्ण pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
शकुनेः शकुनि pos=n,g=m,c=6,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
pos=i
अपनीतम् अपनी pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i