Original

घटोत्कचो यदि हन्याद्धि कर्णं परो लाभः स भवेत्पाण्डवानाम् ।वैकर्तनो वा यदि तं निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥ ९ ॥

Segmented

घटोत्कचो यदि हन्यात् हि कर्णम् परो लाभः स भवेत् पाण्डवानाम् वैकर्तनो वा यदि तम् निहन्यात् तथा अपि कृत्यम् शक्ति-नाशात् कृतम् स्यात्

Analysis

Word Lemma Parse
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
यदि यदि pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
परो पर pos=n,g=m,c=1,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
तम् तद् pos=n,g=m,c=2,n=s
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
अपि अपि pos=i
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
शक्ति शक्ति pos=n,comp=y
नाशात् नाश pos=n,g=m,c=5,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin