Original

यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः ।मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥ ८ ॥

Segmented

यथा वराहस्य श्वन् च युध्यतोस् तयोः अभावे श्वपचस्य लाभः मन्ये विद्वन् वासुदेवस्य तद्वद् युद्धे लाभः कर्ण-हैडिम्बयोः वै

Analysis

Word Lemma Parse
यथा यथा pos=i
वराहस्य वराह pos=n,g=m,c=6,n=s
श्वन् श्वन् pos=n,g=,c=6,n=s
pos=i
युध्यतोस् युध् pos=va,g=m,c=6,n=d,f=part
तयोः तद् pos=n,g=n,c=6,n=d
अभावे अभाव pos=n,g=m,c=7,n=s
श्वपचस्य श्वपच pos=n,g=m,c=6,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
तद्वद् तद्वत् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
लाभः लाभ pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
हैडिम्बयोः हैडिम्ब pos=n,g=m,c=6,n=d
वै वै pos=i