Original

कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा ।तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥ ७ ॥

Segmented

कुणेः यथा हस्त-गतम् ह्रियेद् बिल्वम् बलीयसा तथा शक्तिः अमोघा सा मोघीभूता घटोत्कचे

Analysis

Word Lemma Parse
कुणेः कुणि pos=a,g=m,c=6,n=s
यथा यथा pos=i
हस्त हस्त pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
ह्रियेद् हृ pos=v,p=3,n=s,l=vidhilin
बिल्वम् बिल्व pos=n,g=n,c=1,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
तथा तथा pos=i
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अमोघा अमोघा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
मोघीभूता मोघीभूत pos=a,g=f,c=1,n=s
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s